Remedy for combust venus in Horoscope - Aparajita Stotram
- Get link
- X
- Other Apps
Aparajita Stotram – Magical Mantra from Devi Mahatmyam
It is common knowledge that Venus, or Śukra, is the significator of love, affection, marriage and romantic relationships of every nature. Śukra means that which is pure and bright; hence Śukra in jyotiṣa
terminology literally means semen, or that essential fluid which is the building block of life.
Venus, therefore rules the testicles and the ovaries and the reproductive organs, sexuality and libido, the body fluids, sex appeal, and every kind of desire and wish that arises in the hearts of men. It represents beauty, love, devotion, poetry, the arts, sweetness, marriage, flowers, young couples, attraction, infatuation, decoration, adornment, ornamentation, opulence and the luxuries of the earthly plane through the satisfaction of the sensual desires.
THE COMBUSTION OF VENUS
Venus has a peculiar and symbiotic relationship with Sun. Venus is selfish by nature. He is rājasik and is always taking for himself. He thus governs the private sector which is geared towards making profit for the self. The Sun is of a giving nature. If he takes, then it is only for giving to others, like the government taking tax from the people in order to run the government. Whenever Venus is close to the Sun in a natal chart, it indicates the Sun as the controller of the relationship. The Sun controls through dharma and social norms.
When Venus is combust or in close proximity to the Sun, or a combust Venus is supposed to cause losses in business. Such a situation, as viewed from the national fiscal point, is not good at all. However, the distance of combustion should be taken as 3˚ 20′ or less on either side of Sun. It is wise not to do any business transaction, conduct marriages, house warming ceremonies during that time.
The Aparajita Strotram is the most panacea for a Combust Venus in the natal chart. If Planet Venus is too close to the planet sun in the horoscope everything connected to Planet Venus will be in decline, This Aparajita Stotra given in the Markandey Puran gives permanent relief if chanted every day. Offer Panakam to the Goddess and seek favorable boons. Learn How to light the correct lamp for the Goddess Here
*1.namo devyai mahadevyai sivayai satatam namah
namah prakrtyai bhadrayai niyatah pranatah sma tam
raudrayai namo nityayai gauryai dhatryai namo namah
jyotsnayai cendu-rupinyai sukhayai satatam namah
kalyanyai pranatam vrddhyai siddhyai kurmo namo namah
nairrtyai bhubhrtam laksmyai sarvanyai te namo namah
durgayai durgaparayai sarayai sarvakarinyai
khyatyai tathaiva krsnayai dhumrayai satatam namah
ati saumyati raudrayai notas-tasmyai namo namah
namo jagatpratistayai devyai krtyai namo namah
2.ya devI sarvabhutesu visnumayeti sabdita
namas-tasyai namas-tasyai namas-tasyai namo namah
3.ya devi sarvabhutesu cetanet-yabhidhiyate
namas-tasyai namas-tasyai namas-tasyai namo namah
4.ya devI sarvabhutesu buddhirupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
5.ya devI sarvabhutesu nidra rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
6.ya devI sarvabhutesu ksudharupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
7.ya devl sarvabhutesu chaya rupena samsthita
namas-tasyai narnas-tasyai namas-tasyai namo namah
8.ya devi sarvabhutesu sakti rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
9.ya devi sarvabhutesu trsna rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
10.ya devi sarvabhutesu ksanti rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
11.ya devi sarvabhutesu jati rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
12.ya devi sarvabhutesu lajja rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
13.ya devi sarvabhutesu santi rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
14.ya devi sarvabhutesu sraddha rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
15.ya devi sarvabhutesu kanti rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
16.ya devi sanvabhutesu laksmi rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
17.ya devi sarvabhutesu vrtti rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
18.ya devi sarvabhutesu smrti rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
19.ya devi sarvabhutesu daya rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
20.ya devi sarvabhutesu tusti rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
21.ya devi sarvabhutesu matr rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
22.ya devi sarvabhutesu bhranti rupena samsthita
namas-tasyai namas-tasyai namas-tasyai namo namah
23.indrayanam-adhistatri bhutanam cakhilesu ya
bhutesu satatam tasyai vyaptidevyai namo namah
24.citirupena ya krtsnam-etad-vyapya sthita jagat*
- Get link
- X
- Other Apps
Comments
Post a Comment