108 names of hindu goddess Maa laxmi

लक्ष्मी जी के इन 108 नामों से बिल्वपत्र को शहद में
ङुबाकर होम करने से अतुलनीय
संपत्ति की प्राप्ति होती है। 

 ॐॐ ॐ
श्रीलक्ष्म्यष्टोत्तरशत सहस्रनामाव
ॐ प्रकृत्यै नमः । ॐ विकृत्यै नमः । ॐ विद्यायै नमः ।
ॐ सर्वभूतहितप्रदायै नमः । ॐ श्रद्धायै नमः । ॐ
विभूत्यै नमः ।
ॐ सुरभ्यै नमः । ॐ परमात्मिकायै नमः । ॐ वाचे
नमः ।
ॐ पद्मालयायै नमः । ॐ पद्मायै नमः । ॐ शुचये नम ।
ॐ स्वाहायै नमः । ॐ स्वधायै नमः । ॐ सुधायै नमः ।
ॐ धन्यायै नमः । ॐ हिरण्मय्यै नमः । ॐ लक्ष्म्यै नमः ।
ॐ नित्यपुष्टायै नमः ।
ॐ विभावर्यै नमः । ॐ अदित्यै नमः । ॐ दित्ये नमः ।
ॐ दीपायै नमः । ॐ वसुधायै नमः । ॐ वसुधारिण्यै
नमः । ॐ कमलायै नमः । ॐ कान्तायै नमः । ॐ
कामाक्ष्यै नमः ।
ॐ क्रोधसंभवायै नमः । ॐ अनुग्रहप्रदायै नमः । ॐ
बुद्धये नमः । ॐ अनघायै नमः ।
ॐ हरिवल्लभायै नमः । ॐ अशोकायै नमः । ॐ अमृतायै
नमः । ॐ दीप्तायै नमः ।
ॐ लोकशोकविनाशिन्यै नमः । ॐ धर्मनिलयायै नमः ।
ॐ करुणायै नमः ।
ॐ लोकमात्रे नमः । ॐ पद्मप्रियायै नमः । ॐ
पद्महस्तायै नमः । ॐ पद्माक्ष्यै नमः ।
ॐ पद्मसुन्दर्यै नमः । ॐ पद्मोद्भवायै नमः । ॐ पद्ममुख्यै
नमः । ॐ पद्मनाभप्रियायै नमः ।
ॐ रमायै नमः । ॐ पद्ममालाधरायै नमः । ॐ देव्यै
नमः । ॐ पद्मिन्यै नमः ।
ॐ पद्मगन्धिन्यै नमः । ॐ पुण्यगन्धायै नमः । ॐ
सुप्रसन्नायै नमः ।
ॐ प्रसादाभिमुख्यै नमः ।ॐ प्रभायै नमः । ॐ
चन्द्रवदनायै नमः । ॐ चन्द्रायै नमः ।
ॐ चन्द्रसहोदर्यै नमः । ॐ चतुर्भुजायै नमः । ॐ
चन्द्ररूपायै नमः । ॐ इन्दिरायै नमः ।
ॐ इन्दुशीतलायै नमः । ॐ आह्लादजनन्यै नमः । ॐ
पुष्टयै नमः । ॐ शिवायै नमः ।
ॐ शिवकर्यै नमः । ॐ सत्यै नमः । ॐ विमलायै नमः ।
ॐ विश्वजनन्यै नमः ।
ॐ तुष्टयै नमः । ॐ दारिद्र्यनाशिन्यै नमः । ॐ
प्रीतिपुष्करिण्यै नमः । ॐ शान्तायै नमः ।
ॐ शुक्लमाल्यांबरायै नमः । ॐ श्रियै नमः । ॐ
भास्कर्यै नमः । ॐ बिल्वनिलयायै नमः ।
ॐ वरारोहायै नमः । ॐ यशस्विनयै नमः । ॐ वसुन्धरायै
नमः । ॐ उदारांगायै नमः ।
ॐ हरिण्यै नमः । ॐ हेममालिन्यै नमः । ॐ धनधान्यकर्ये
नमः । ॐ सिद्धये नमः ।
ॐ स्त्रैणसौम्यायै नमः । ॐ शुभप्रदाये नमः । ॐ
नृपवेश्मगतानन्दायै नमः ।
ॐ वरलक्ष्म्यै नमः । ॐ वसुप्रदायै नमः । ॐ शुभायै
नमः । ॐ हिरण्यप्राकारायै नमः ।
ॐ समुद्रतनयायै नमः । ॐ जयायै नमः । ॐ मंगळा देव्यै
नमः ।
ॐ विष्णुवक्षस्स्थलस्थितायै नमः । ॐ विष्णुपत्न्यै
नमः । ॐ प्रसन्नाक्ष्यै नमः ।
ॐ नारायणसमाश्रितायै नमः । ॐ दारिद्र्यध्वंसिन्यै
नमः । ॐ देव्यै नमः ।
ॐ सर्वोपद्रव वारिण्यै नमः । ॐ नवदुर्गायै नमः । ॐ
महाकाल्यै नमः । ॐ ब्रह्माविष्णुशिवात्मिकाै
नमः । ॐ त्रिकालज्ञानसंपन्नायै नमः । ॐ भुवनेश्वर्यै
नमः ।॥
इति लक्ष्म्यष्टोत्तरशत सहस्रनामावली छोड़ दी हैं वह
इस साधना को करे...ॐॐॐ

Comments

Popular posts from this blog

JUPITER IN ALL HOUSE ACCORDING TO VEDIC ASTROLOGY